श्रीकृष्णाष्टकम्

 

भजे व्रजैकमण्डनं समस्तपापखण्डनं,

स्वभक्तचित्तरञ्जनं सदैव नन्दनन्दनम् |

सुपिच्छगुच्छमस्तकं सुनादवेणुहस्तकं,

अनङ्गरङ्गसागरं नमामि कृष्णनागरम् || १ ||

 

मनोजगर्वमोचनं विशाललोललोचनं,

विधूतगोपशोचनं नमामि पद्मलोचनम् |

करारविन्दभूधरं स्मितावलोकसुन्दरं,

महेन्द्रमानदारणं नमामि कृष्णावारणम् || २ ||

 

कदम्बसूनकुण्डलं सुचारुगण्डमण्डलं,

व्रजाङ्गनैकवल्लभं नमामि कृष्णदुर्लभम् |

यशोदया समोदया सगोपया सनन्दया,

युतं सुखैकदायकं नमामि गोपनायकम् || ३ ||

 

सदैव पादपङ्कजं मदीय मानसे निजं,

दधानमुक्तमालकं नमामि नन्दबालकम् |

समस्तदोषशोषणं समस्तलोकपोषणं,

समस्तगोपमानसं नमामि नन्दलालसम् || ४ ||

 

भुवो भरावतारकं भवाब्धिकर्णधारकं,

यशोमतीकिशोरकं नमामि चित्तचोरकम् |

दृगन्तकान्तभङ्गिनं सदा सदालिसंगिनं,

दिने दिने नवं नवं नमामि नन्दसम्भवम् || ५ ||

 

गुणाकरं सुखाकरं कृपाकरं कृपापरं,

सुरद्विषन्निकन्दनं नमामि गोपनन्दनम् |

नवीनगोपनागरं नवीनकेलिलम्पटं,

नमामि मेघसुन्दरं तडित्प्रभालसत्पटम् || ६ ||

 

समस्तगोपनन्दनं हृदम्बुजैकमोदनं,

नमामि कुञ्जमध्यगं प्रसन्नभानुशोभनम् |

निकामकामदायकं दृगन्तचारुसायकं,

रसालवेणुगायकं नमामि कुंजनायकम् || ७ ||

 

विदग्धगोपिकामनोमनोज्ञतल्पशायिनं,

नमामि कुञ्जकानने प्रव्रद्धवह्निपायिनम् |

किशोरकान्तिरञ्जितं दृगञ्जनं सुशोभितं,

गजेन्द्रमोक्षकारिणं नमामि श्रीविहारिणम् || ८ ||

 

यदा तदा यथा तथा तथैव कृष्णसत्कथा,

मया सदैव गीयतां तथा कृपा विधीयताम् |

प्रमाणिकाष्टकद्वयं जपत्यधीत्य यः पुमान्,

भवेत्स नन्दनन्दने भवे भवे सुभक्तिमान् || ९ ||

 

इति श्रीमच्छङ्कराचार्यकृतं श्रीकृष्णाष्टकं सम्पूर्णम्।

Leave a Comment