श्रीदत्तात्रेयस्तोत्रम् ( नारदपुराण )

दत्त Datta

दत्त

 

जटाधरं पांडुरांगं शूलहस्तं कृपानिधिम् |

सर्वरोगहरं देवं दत्तात्रेयमहं भजे ||१||

अस्य श्रीदत्तात्रेयस्तोत्रमंत्रस्य भगवान् नारदऋषिः |

अनुष्टुप् छन्दः | श्रीदत्तपरमात्मा देवता |

श्रीदत्तप्रीत्यर्थे जपे विनियोगः ||

जगदुत्पत्तिकर्त्रे च स्थितिसंहार हेतवे |

भवपाशविमुक्ताय दत्तात्रेय नमोऽस्तुते ||१||

जराजन्मविनाशाय देहशुद्धिकराय च |

दिगम्बरदयामूर्ते दत्तात्रेय नमोऽस्तुते ||२||

कर्पूरकान्तिदेहाय ब्रह्ममूर्तिधराय च |

वेदशास्त्रपरिज्ञाय दत्तात्रेय नमोऽस्तुते ||३||

र्हस्वदीर्घकृशस्थूल-नामगोत्र-विवर्जित |

पंचभूतैकदीप्ताय दत्तात्रेय नमोऽस्तुते ||४||

यज्ञभोक्ते च यज्ञाय यज्ञरूपधराय च |

यज्ञप्रियाय सिद्धाय दत्तात्रेय नमोऽस्तुते ||५||

आदौ ब्रह्मा मध्य विष्णुरंते देवः सदाशिवः |

मूर्तित्रयस्वरूपाय दत्तात्रेय नमोऽस्तुते ||६||

भोगालयाय भोगाय योगयोग्याय धारिणे |

जितेन्द्रियजितज्ञाय दत्तात्रेय नमोऽस्तुते ||७||

दिगम्बराय दिव्याय दिव्यरूपध्राय च |

सदोदितपरब्रह्म दत्तात्रेय नमोऽस्तुते ||८||

जम्बुद्वीपमहाक्षेत्रमातापुरनिवासिने |

जयमानसतां देव दत्तात्रेय नमोऽस्तुते ||९||

भिक्षाटनं गृहे ग्रामे पात्रं हेममयं करे |

नानास्वादमयी भिक्षा दत्तात्रेय नमोऽस्तुते ||१०||

ब्रह्मज्ञानमयी मुद्रावस्त्रे चाकाशभूतले |

प्रज्ञानघनबोधाय दत्तात्रेय नमोऽस्तुते ||११||

अवधूतसदानन्दपरब्रह्मस्वरूपिणे |

विदेहदेहरूपाय दत्तात्रेय नमोऽस्तुते ||१२||

सत्यंरूपसदाचारसत्यधर्मपरायण |

सत्याश्रयपरोक्षाय दत्तात्रेय नमोऽस्तुते ||१३||

शूलहस्तगदापाणे वनमालासुकन्धर |

यज्ञसूत्रधरब्रह्मन् दत्तात्रेय नमोऽस्तुते ||१४||

क्षराक्षरस्वरूपाय परात्परतराय च |

दत्तमुक्तिपरस्तोत्र दत्तात्रेय नमोऽस्तुते ||१५||

दत्त विद्याढ्यलक्ष्मीश दत्त स्वात्मस्वरूपिणे |

गुणनिर्गुणरूपाय दत्तात्रेय नमोऽस्तुते ||१६||

शत्रुनाशकरं स्तोत्रं ज्ञानविज्ञानदायकम् |

सर्वपापं शमं याति दत्तात्रेय नमोऽस्तुते ||१७||

इदं स्तोत्रं महद्दिव्यं दत्तप्रत्यक्षकारकम् |

दत्तात्रेयप्रसादाच्च नारदेन प्रकीर्तितम् ||१८||

|| इति श्रीनारदपुराणे नारदविरचितं दत्तात्रेयस्तोत्रं सुसंपूर्णम् ||

1 thought on “श्रीदत्तात्रेयस्तोत्रम् ( नारदपुराण )”

Leave a Comment