श्री दत्तस्तवस्तोत्रम्

दत्त Datta

दत्त

 

भूतप्रेतपिशाचाद्या यस्य स्मरणमात्रतः ||

दूरादेव पलायन्ते दत्तात्रेयं नमामि तं || १ ||

यन्नमस्मरणाद्-दैन्यं पापं तापश्च नश्यति ||

भीतिग्रहर्तिदु:स्वप्नं दत्तात्रेयं नमामि तं || २ ||

दद्रुस्फोटककुष्ठादि महामारी विषूचिका ||

नश्यन्ति अन्येSपि रोगाश्च दत्तात्रेयं नमामि तं || ३ ||

संगजा देशकालोत्था अपि सांक्रमिका गदा: ||

शाम्यन्ति यत्स्मरणतो दत्तात्रेयं नमामि तं || ४ ||

सर्पवृश्चिकदष्टानां विषार्तानां शरीरिणाम ||

यन्नाम शान्तिदं शीघं दत्तात्रेयं नमामि तं || ५ ||

त्रिविधोत्पातशमनं विविधारिष्टनाशनम ||

यन्नाम क्रूरभीतिघ्नं दत्तात्रेयं नमामि तं || ६ ||

वैयादिकृतम्न्त्रादिप्रयोगा यस्य कीर्तनात ||

नश्यन्ति देवबाधाश्च दत्तात्रेयं नमामि तं || ७ ||

यच्छिष्यस्मरणात्सद्यो गतनष्टादि लभ्यते ||

य ईश: सर्वतस्त्राता दत्तात्रेयं नमामि तं || ८ ||

जयलाभयशःकामदातुर्दत्तस्य यः स्तवम ||

भोगमोक्षप्रदस्येमं पठेद्-दत्तप्रियो भवेत || ९ ||

इति श्रीवासुदेवानन्दसरस्वतीविरचितं दत्तस्तवस्तोत्रं संपूर्णम् ||

Leave a Comment