Chant of Shrikrushna

Vasudev is one of the Names of Shrikrushna and is created from two word ‘Vasu’ and ‘dev’. Vasaha in Sanskrut means state. Thus it means that the Deity who imparts the frequencies essential for embodied souls to attain a specific state is Vasudev, which means Shrikrushna.

Trimbakeshwar jyotirlinga

Trimbakeshwar is a place of powerful Divine linga (Sacred symbol of Deity Shiva) situated near Nasik and famous as ‘Dakshin Kashi’ (Kashi of the South).

Shri Ganapati Atharvashirsham

श्री गणेशाय नमः ।
(शान्तिमन्त्राः)
ॐ भद्रङ् कर्णेभिः शृणुयाम देवाः । भद्रम् पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः व्यशेम देवहितं यदायुः ।।
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्योऽअरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।।
ॐ शान्तिः शान्तिः शान्तिः ।।