Sankashtnashan Stotra

Shri Ganapati

 

Pranamya shirasa Devam Gauriputram Vinayakam |
Bhaktavasam smarenityam aayuh: kamartha siddhaye ||

Prathamam Vakratundam ch Ekdandatam dvitiyakam |
Tritiyam Krushnapingaksham Gajvaktram chaturthakam ||

Lambodaram panchamam ch shashtham Vikatmeva ch |
Saptamam Vighnarajendram Dhumravarnam tathashtakam ||

Navamam Bhalchandram ch dashamam tu Vinayakam |
Ekadasham Ganpatim dvadasham tu Gajananam ||

Dvadashaitani namani trisandhyam yah pathennarah |
Na ch vighnabhayam tasya sarvsiddhikaram prabhoo ||

Vidhyarthi labhate vidhyam dhanarthi labhate dhanam |
Putrarthi labhate putran moksharthi labhate gatim ||

Japed Ganpatistotram shadbhirmasaih falam labhet |
Samvatsarena siddhim ch labhate natra sanshayah ||

Ashthabhyo brahmanebhyashcha likhitva yah samarpayet|
Tasya vidya bhavetsarva Ganeshsya prasadtah ||

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्
भक्तावासं स्मरेनित्यम आयुष्कामार्थ सिध्दये ॥१॥

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्
तृतीयं कृष्णपिङगाक्षं गजवक्त्रं चतुर्थकम ॥२॥

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च
सप्तमं विघ्नराजेन्द्रं धुम्रवर्णं तथाषष्टम ॥३॥

नवमं भालचंद्रं च दशमं तु विनायकम्
एकादशं गणपतिं द्वादशं तु गजाननम ॥४॥

द्वादशेतानि नामानि त्रिसंध्यं य: पठेन्नर:
न च विघ्नभयं तस्य सर्वसिध्दीकर प्रभो ॥५॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम्
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम ॥६॥

जपेद्गणपतिस्तोत्रं षडभिर्मासे फलं लभेत्
संवत्सरेण सिध्दीं च लभते नात्र संशय: ॥७॥

अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा य: समर्पयेत
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादत: ॥८॥

Leave a Comment