Sankashtnashan Stotra
Pranamya shirasa Devam Gauriputram Vinayakam |
Bhaktavasam smarenityam aayuh: kamartha siddhye
Pranamya shirasa Devam Gauriputram Vinayakam |
Bhaktavasam smarenityam aayuh: kamartha siddhye
In the current era of strife, seekers should pray to Baglamukhi Deity with utmost devotion and listen to the Baglamukhi stotra (hymn) either in the morning or evening !
We worship son of Anjana, One who enhances beauty of places which are extremely pleasing, One who has destroyed ego of Madan, and eliminates ignorance of those who have not achieved self-realization
The great Duttayogi H.H Sadanandswami has told through the medium of H. H Aaba Upadhyay that all the seekers should recite the Devikavach daily in the morning to receive protection for all the body parts and organs in the current adverse times.
कोणस्थ: पिङ्गलो बभ्रु: कृष्णो रौद्रोऽन्तको यमः । सौरिः शनैश्चरो मन्दः पिप्पलादेन संस्तुतः ॥ एतानि दश नामानि प्रातरुत्थाय य: पठेत् । शनैश्वरकृता पीडा न कदाचित् भविष्यति ॥ पिप्पलाद उवाच । नमस्ते कोणसंस्थाय पिङ्गलाय नमोऽस्तुते । नमस्ते बभ्रुरूपाय कृष्णाय च नमोऽस्तुते ॥ १ ॥ नमस्ते रौद्रदेहाय नमस्ते चान्तकाय च । नमस्ते यमसंज्ञाय नमस्ते सौरये विभो ॥ २ … Read more
श्री गणेशाय नमः ।
(शान्तिमन्त्राः)
ॐ भद्रङ् कर्णेभिः शृणुयाम देवाः । भद्रम् पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः व्यशेम देवहितं यदायुः ।।
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्योऽअरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।।
ॐ शान्तिः शान्तिः शान्तिः ।।