आदित्यहृदय स्तोत्र

आध्यात्मिक त्रासांमुळे काही वेळा छातीवर दाब जाणवणे, श्‍वास घेतांना त्रास होणे, अस्वस्थ वाटणे, छातीत कळा येणे, यांसारखे त्रास होतात. प्राणवहनपद्धतीने नामजप शोधून काढेपर्यंत पुढील आध्यात्मिक उपाय करू शकतात.

अ. छातीवरील आवरण काढणे
आ. छातीच्या समोर रिकाम्या खोक्याचे तोंड आतील दिशेला करून ठेवणे
इ. छातीला कापराची पूड किंवा विभूती लावणे
ई. सूर्यदेवाला हृदयाचे रक्षण करण्यासाठी प्रार्थना करणे
उ. आदित्यहृदय स्तोत्र लावून या स्तोत्रातील चैतन्यामुळे स्वत:च्या हृदयाच्या भोवती संरक्षककवच निर्माण होण्यासाठी सूर्यदेवाला प्रार्थना करून हे स्तोत्र सलग ३ वेळा ऐकावे, तरीही त्रास न्यून न झाल्यास ७ वेळा ऐकावे आणि तरीही त्रास न्यून न झाल्यास ११ वेळा ऐकावे.

– कु. मधुरा भोसले (सूक्ष्मातून मिळालेले ज्ञान), सनातन आश्रम, रामनाथी गोवा.

 

।। अगस्त्योक्त-आदित्यहृदय-स्तोत्रम् ।।

 

श्री गणेशाय नमः ।

ततो युद्धपरिश्रान्तं
समरे चिन्तया स्थितम् ।
रावणं चाग्रतो दृष्ट्वा
युद्धाय समुपस्थितम् ।। १ ।।

दैवतैश्च समागम्य
द्रष्टुमभ्यागतो रणम् ।
उपगम्याब्रवीद् रामम्
अगस्त्यो भगवांस्तदा ।। २ ।।

राम राम महाबाहो
शृणु गुह्यं सनातनम् ।
येन सर्वानरीन् वत्स
समरे विजयिष्यसे ।। ३ ।।

आदित्यहृदयं पुण्यं
सर्वशत्रुविनाशनम् ।
जयावहं जपेन्नित्यम्
अक्षयं परमं शिवम् ।। ४ ।।

सर्वमङ्गलमाङ्गल्यं
सर्वपापप्रणाशनम् ।
चिन्ताशोकप्रशमनम्
आयुर्वर्धनमुत्तमम् ।। ५ ।।

रश्मिमन्तं समुद्यन्तं
देवासुरनमस्कृतम् ।
पूजयस्व विवस्वन्तं
भास्करं भुवनेश्वरम् ।। ६ ।।

सर्वदेवात्मको ह्येष
तेजस्वी रश्मिभावनः ।
एष देवः सुरगणान्
लोकान् पातु गभस्तिभिः ।। ७ ।।

एष ब्रह्मा च विष्णुश्च
शिवः स्कन्दः प्रजापतिः ।
महेन्द्रो धनदः कालो
यमः सोमो ह्यपां पतिः ।। ८ ।।

पितरो वसवः साध्या
अश्विनौ मरुतो मनु: ।
वायुर्वह्निः प्रजाप्राणा
ऋतुकर्ता प्रभाकरः ।। ९ ।।

आदित्यः सविता सूर्यः
खगः पूषा गभस्तिमान् ।
सुवर्णस्तपनो भानुः
स्वर्णरेता दिवाकरः ।। १० ।।

हरिदश्वः सहस्रार्चिः
सप्तसप्तिर्मरीचिमान् ।
तिमिरोन्मथनः शम्भुस्-
त्वष्टा मार्तण्डकोंऽशुमान् ।। ११ ।।

हिरण्यगर्भः शिशिरस्-
तपनो भास्करो रविः ।
अग्निगर्भोऽदितेः पुत्रः
शङ्खः शिशिरनाशनः ।। १२ ।।

व्योमनाथस्तमोभेदी
ऋग्यजुःसामपारगः ।
घनवृष्टिरपां मित्रो
विन्ध्यवीथी प्लवङ्गमः ।। १३ ।।

आतपी मण्डली मृत्युः
पिङ्गलः सर्वतापनः ।
कविर्विश्वो महातेजा
रक्तः सर्वभवोद्भवः ।। १४ ।।

नक्षत्रग्रहताराणाम्
अधिपो विश्वभावनः ।
तेजसामपि तेजस्वी
द्वादशात्मन् नमोऽस्तु ते ।। १५ ।।

नमः पूर्वाय गिरये
पश्चिमायाद्रये नमः ।
ज्योतिर्गणानां पतये
दिनाधिपतये नमः ।। १६ ।।

जयाय जयभद्राय
हर्यश्वाय नमो नमः ।
नमो नमः सहस्रांशो
आदित्याय नमो नमः ।। १७ ।।

नम उग्राय वीराय
सारङ्गाय नमो नमः ।
नमः पद्मप्रबोधाय
प्रचण्डाय नमोऽस्तु ते ।। १८ ।।

ब्रह्मेशानाच्युतेशाय
सूरायादित्यवर्चसे ।
भास्वते सर्वभक्षाय
रौद्राय वपुषे नमः ।। १९ ।।

तमोघ्नाय हिमघ्नाय
शत्रुघ्नायामितात्मने ।
कृतघ्नघ्नाय देवाय
ज्योतिषां पतये नमः ।। २० ।।

तप्तचामीकराभाय
हरये विश्वकर्मणे ।
नमस्तमोऽभिनिघ्नाय
रुचये लोकसाक्षिणे ।। २१ ।।

नाशयत्येष वै भूतं
तदेव सृजति प्रभुः ।
पायत्येष तपत्येष
वर्षत्येष गभस्तिभिः ।। २२ ।।

एष सुप्तेषु जागर्ति
भूतेषु परिनिष्ठितः ।
एष चैवाग्निहोत्रं च
फलं चैवाग्निहोत्रिणाम् ।। २३ ।।

देवाश्च क्रतवश्चैव
क्रतूनां फलमेव च ।
यानि कृत्यानि लोकेषु
सर्वेषु परमः प्रभुः ।। २४ ।।

एनमापत्सु कृच्छ्रेषु
कान्तारेषु भयेषु च ।
कीर्तयन् पुरुषः कश्चिन्-
नावसीदति राघव ।। २५ ।।

पूजयस्वैनमेकाग्रो
देवदेवं जगत्पतिम् ।
एतत् त्रिगुणितं जप्त्वा
युद्धेषु विजयिष्यसि ।। २६ ।।

अस्मिन् क्षणे महाबाहो
रावणं त्वं जहिष्यसि ।
एवमुक्त्वा ततोऽगस्त्यो
जगाम स यथागतम् ।। २७ ।।

एतच्छ्रुत्वा महातेजा
नष्टशोकोऽभवत् तदा ।
धारयामास सुप्रीतो
राघवः प्रयतात्मवान् ।। २८ ।।

आदित्यं प्रेक्ष्य जप्त्वेदं
परं हर्षमवाप्तवान् ।
त्रिराचम्य शुचिर्भूत्वा
धनुरादाय वीर्यवान् ।। २९ ।।

रावणं प्रेक्ष्य हृष्टात्मा
युद्धार्थं समुपागमत् ।
सर्वयत्नेन महता
वधे तस्य धृतोऽभवत् ।। ३० ।।

अथ रविरवदन्निरीक्ष्य रामम्
मुदितमनाः परमं प्रहृष्यमाणः ।
निशिचरपतिसङ्क्षयं विदित्वा
सुरगणमध्यगतो वचस्त्वरेति ।। ३१ ।।

इति श्रीवाल्मीकीरामायणे अगस्त्यप्रोक्तम् आदित्यहृदयस्तोत्रं सम्पूर्णम् ।।
।। श्रीकृष्णार्पणमस्तु ।।

Leave a Comment