मयूरेशस्तोत्रम्

हे स्तोत्र साक्षात् ब्रह्मानेच सांगितले असून त्याची पुढीलप्रमाणे फलश्रुती श्री गणेशाने सांगितली आहे – कारागृहातील निरपराधी कैद्यांची ७ दिवसांत सुटका होते. स्तोत्र भावपूर्ण म्हटल्यास फलनिष्पत्ती मिळते. सर्वांत भाव असणे कठीण असले, तरी व्यक्तीने म्हटल्यास कारागृहातून काही काळ लवकर सुटका होण्यास साहाय्य होते. निर्दोष व्यक्ती येथे दिलेले मयूरेशस्तोत्र अधिकाधिक वेळा म्हणू शकतो. त्या व्यक्तीला शक्य नसल्यास त्याच्या कुटुंबियांनी म्हटले, तरी चालू शकते.
 

मयूरेशस्तोत्रम्

ब्रह्मोवाच

पुराणपुरुषं देवं नानाक्रीडाकरं मुदा ।
मायाविनं दुर्विभाव्यं मयूरेशं नमाम्यहम् ॥
 
परात्परं चिदानन्दं निर्विकारं हृदि स्थितम् ।
गुणातीतं गुणमयं मयूरेशं नमाम्यहम् ॥
 
सृजन्तं पालयन्तं च संहरन्तं निजेच्छया ।
सर्वविघ्नहरं देवं मयूरेशं नमाम्यहम् ॥
 
नानादैत्यनिहन्तारं नानारूपाणि बिभ्रतम् ।
नानायुधधरं भक्त्या मयूरेशं नमाम्यहम् ॥
 
इन्द्रादिदेवतावृन्दैरभिष्टुतमहर्निशम् ।
सदसद्व्यक्तमव्यक्तं मयूरेशं नमाम्यहम् ॥
 
सर्वशक्तिमयं देवं सर्वरूपधरं विभुम् ।
सर्वविद्याप्रवक्तारं मयूरेशं नमाम्यहम् ॥
 
पार्वतीनन्दनं शम्भोरानन्दपरिवर्धनम् ।
भक्तानन्दकरं नित्यं मयूरेशं नमाम्यहम् ॥
 
मुनिध्येयं मुनिनुतं मुनिकामप्रपूरकम् ।
समाष्टिव्यष्टिरूपं त्वां मयूरेशं नमाम्यहम् ॥
 
सर्वाज्ञाननिहन्तारं सर्वज्ञानकरं शुचिम् ।
सत्यज्ञानमयं सत्यं मयूरेशं नमाम्यहम् ॥
अनेककोटिब्रह्माण्डनायकं जगदीश्‍वरम् ।
अनन्तविभवं विष्णुं मयूरेशं नमाम्यहम् ।

मयूरेश उवाच

इदं ब्रह्मकरं स्तोत्रं सर्वपापप्रणाशनम् ।
सर्वकामप्रदं नृणां सर्वोपद्रवनाशनम् ॥
 
कारागृहगतानां च मोचनं दिनसप्तकात् ।
आधिव्याधिहरं चैव भुक्तिमुक्तिप्रदं शुभम् ॥