Chants of Shri Ganesh

Ganapati is the nurturer, master (swami) of the directions. (According to one school of thought, Ganapati is the master of the ten directions. Hence any auspicious task or the ritualistic worship of any other deity is commenced with the ritualistic worship of Deity Ganapati. Once Ganapati clears the directions, the deity one is worshipping can manifest itself there.

Shri Ganapati Atharvashirsham

श्री गणेशाय नमः ।
(शान्तिमन्त्राः)
ॐ भद्रङ् कर्णेभिः शृणुयाम देवाः । भद्रम् पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः व्यशेम देवहितं यदायुः ।।
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्योऽअरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।।
ॐ शान्तिः शान्तिः शान्तिः ।।

Arti of Shri Ganapati

Sukhkarta dukhharta varta vighnachi |
Nurvi purvi prem kripa jayachi |
Sarvangi sundar uti shendurachi |
Kanthi zalke mal mukta- phalachi || 1 ||…